@237 cūlakammavibhaṅgasutta (majjhima nikāya, n^ 135.) evaṃ me sutam. ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho subho māṇavo todeyya- putto yena bhagavā ten-upasaṃkami upasaṃkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā eka- mantaṃ nisīdi. ekamantaṃ nisinno kho subho māṇavo todeyya- putto bhagavantaṃ etad avoca : ko nu kho bho gotama hetu ko paccayo yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissati hīna- ppaṇītatā. dissanti hi bho gotama manussā appāyukā dissanti dighā- yukā dissanti bahvābādhā dissanti appābādhā dissanti dubbaṇṇā dissanti vaṇṇavanto dissanti appesakkhā dissanti mahesakkhā dissanti appabhogā dissanti mahābhogā dissanti nīcakulīnā dissanti uccakulīnā dissanti duppaññā dissanti paññāvanto. ko nu kho bho gotama hetu ko paccayo yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā ti.- kammassakā māṇava sattā kammadā- yadā kammayonī kammabandhū kammapaṭisaraṇā. kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā ti. – na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthāreṇa atthaṃ avibhattassa vitthārena atthaṃ ājānami. sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathānaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyan ti. – tena hi māṇava suṇāhi sādhukaṃ manasikarohi bhāsissāmī ti.- evaṃ bho ti kho subho māṇavo todeyyaputto bhagavato paccassosi. bhagavā etad avoca. idha māṇava ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohi- tapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. so tena kam- mena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param @238 maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatti. no ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati sace manussataṃ āgacchati yattha yattha paccājāyati appāyuko hoti. appāyukasaṃvattanikā esā māṇava paṭipadā yadidaṃ pāṇātipāti hoti luddho lohitapāṇī hatapatahaniviṭṭho adayāpanno pāṇabhūtesu. idha pana māṇava ekacco itthi vā puriso vā pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. so tena kammena evaṃ samat- tena evaṃ samādiṇṇena kāyassa bhedā param maraṇa sugatiṃ saggaṃ lokaṃ uppajjati. no ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati sace manussattaṃ āgacchati yattha yattha paccājāyati dīghāyuko hoti. dīghāyukasaṃvattanikā esā māṇava paṭipadā yadi- daṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. idha māṇava ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. so tena kammena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param maraṇā apā- yaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. no ce kāyassa bhedā... paccājāyati bahvābādho hoti. bahvābādhasaṃvattanikā...daṇ- ḍena vā satthena vā. idha pana māṇava ekacco…sattānaṃ aviheṭhakajātiko hoti… satthena vā. so tena kammena…sugatiṃ...appābadho hoti. appā- bādhasaṃvattanikā...satthena vā. idha māṇava ekacco…kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañ ca dosañ ca appaccayañ ca pātukaroti. so tena kammena…apāyaṃ... dubbaṇṇo hoti. dubbaṇṇasaṃvattanikā...appaccayañ ca pātukaroti. idha pana…akkodhano hoti anupāyāsabahulo bahum pi vutto samāno nābhisajjati na kuppati na…pātukaroti. so tena kam- mena…sugatiṃ...pāsādiko hoti. pāsādikasaṃvattanikā...pātu- karoti. idha māṇava ekacco…issāmanako hoti paralābhasakkāragaru- kāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. so tena kammena…apāyaṃ...appesakkho hoti. appesakkhasaṃvat- tanikā...na issaṃ bandhati. idha pana…anissāmanako hoti para…na issati na upadussati. na issaṃ bandhati. so tena kammena…sugatim…mahesakkho hoti. mahesakkhasaṃvattanikā...na issaṃ bandhati. idha māṇava…na dātā hoti samaṇassa vā brāhmaṇassa vā @239 annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasatha- padīpeyyaṃ. so tena kammena…apāyaṃ...appabhogo hoti. appa- bhogasaṃvattanikā...padīpeyyaṃ. idha pana.. dātā hoti…padīpeyyaṃ. so tena kammena… sugatiṃ.. mahābhogo hoti mahābhogasaṃvattanikā...padīpeyyaṃ. idha māṇava…thaddho hoti atimānī abhivādetabbaṃ na abhivā- deti paccuṭṭhātabbaṃ na paccuṭṭheti āsanārahassa āsanaṃ na deti maggārahassa na maggaṃ deti sakkātabbaṃ na sakkaroti garukāta- bbaṃ na garukaroti mānetabbaṃ na māneti pūjetabbaṃ na pūjeti. so tena kammena…apāyaṃ...nīcakulīno hoti nīcakulīnasaṃvatta- nikā...na pūjeti. idha pana…atthaddho hoti anatimānī abhivādetabbaṃ abhivā- deti…pūjetabbaṃ pūjeti. so tena kammena…sugatiṃ...uccaku- līno hoti. uccakulīnasaṃvattanikā...pūjeti. idha māṇava…samaṇaṃ vā brāhmaṇaṃ vā upasaṃkamitvā na paripucchitā hoti kiṃ bhante kusalaṃ kiṃ akusalaṃ kim sāvajjaṃ kiṃ anavajjaṃ kim sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me kayiramā- naṃ dīgharattaṃ ahitāya dukkhāya hoti kiṃ vā pana me kayira- mānaṃ dīgharattaṃ hitāya sukhāya hotī ti so tena kammena… apāyam…duppañño hoti. duppaññasaṃvattanikā... hitāya sukhāya hotīti. idha pana māṇava…paripucchitā hoti kiṃ kusalaṃ... sukhāya hotī ti. so tena kammena…sugatiṃ...mahāpañño hoti. mahāpaññasaṃvattanikā...sukhāya hotī ti. iti kho māṇava appāyusaṃvattanikā paṭipadā appāyukattaṃ upa- neti…(##et de meme pour chacune des rubriques jusqu’a:##)… mahāpaññattaṃ upaneti. (##puis reprise de la formule initiale:##) kammassakā...hītappa- ṇītatāyā ti. ##Et conclusion stereotypee du sutta.## @240 II papañcasūdanī sur cūlakammavibhaṅgasutta (##ou subhasutta), d’apres l’edition du siam III, 648.## tattha subho ti so kira dassanīyo ahosi pāsādiko. ten-assa aṅga- subhatāya subho tv eva nāmaṃ akaṃsu. māṇavo ti pana taṃ taruṇa- kāle vohariṃsu. so mahallakakāle pi ten-eva vohāreṇa vohāriyatī ti. todeyyaputto ti todeyyassa nāma pasenadirañño purohita- brāhmaṇassa putto. so kira sāvatthiyā avidūre tudigāmo nāma atthi. tassa adhipatittā todeyyo ti saṅkhaṃ gato, mahājano pana hoti sattā- sītikoṭivibhavo paramamaccharī. dadato bhogānaṃ aparikkhayo nāma natthī ti kassaci kiñci na deti. vuttam pi c-etaṃ añjanānaṃ khayaṃ disvā vammikānañ ca sañcayaṃ madhunañ ca samāhāraṃ paṇḍito gharam āvase ti. evaṃ addhānam eva saññāpesi. dhūravihāre vasato sammāsam- buddhassa yāguulluṅkamattaṃ vā bhattakaṭacchumattaṃ vā adatvā dhanalobhena kālaṃ katvā tasmiṃ yeva ghare sunakho hutvā ni- bbatto. subho taṃ sunakhaṃ ativiya pīyāyati attano bhuñjanakabha- ttaṃ yeva bhojeti ukkhipitvā varasayane sayāpeti. atha bhagavā ekadivasaṃ paccūsasamaye lokaṃ olokento taṃ suna- khaṃ disvā toddeyyabrāhmaṇo dhanalobhena attano va ghare sunakho hutvā nibbatto ajja mayi subhassa gharaṃ gate maṃ disvā sunakho bhukkāraṃ karissati ath-assāhaṃ ekavacanaṃ vakkhāmi so jānāti maṃ samaṇo gotamo ti gantvā uddhanaṭṭhāne nipajjissati tatonidānaṃ subhhassa mayā saddhiṃ eko kathāsallāpo bhavissati so dhammaṃ @241 sutvā saraṇesu patitthahissati sunakho pana kālaṃ katvā niraye niba- ttissatī ti. imaṃ māṇavassa saraṇesu patiṭṭhānakāraṃ ñatvā bhagavā taṃ divasaṃ sarīrapatijagganaṃ katvā ekato va gāmaṃ pavisitvā ni- kkante māṇave taṃ gharaṃ pāvisi. sunakho bhagavantaṃ disvā bhuk- kāraṃ karonto bhagavato samīpaṃ gato. tato naṃ bhagavā etad avoca. todeyya tvaṃ pubbe pi maṃ bho bho ti paribhāvitvā sunakho jāto idāni pi bhukkāraṃ katvā aviciṃ gamissasī ti. sunakho taṃ sutvā jānāti maṃ samaṇo gotamo ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare chārikāya nipanno. manussā ukkhipitvā varasayane sayāpetuṃ nāsakkhiṃsu. subho āgantvā kenāyaṃ sunakho sayanā oropito ti āha. manussā na kenacī ti vatvā taṃ pavuttiṃ ārocesuṃ. māṇavo sutvā mama pitā brahmaloke nibbatto todeyyo nāma sunakho natthi samaṇo pana gotamo pitaraṃ sunakhaṃ karoti yaṃ kiṃci esa mukhārūḍhaṃ bhāsatī ti kujjhitvā bhagavantaṃ musāvādena ni- ggāhetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi. bhagavā pi-ssa tatheva vatvā avisaṃvādanatthaṃ āha. atthi pana te māṇava pitarā anakkhātam dhanan ti. atthi bho gotama satasa- hassagghanikā suvaṇṇamālā satasahassagghanikā suvaṇṇapādukā sata- sahassagghanikā suvaṇṇacāṭī satasahassañ ca kahāpanāṇan ti. gaccha taṃ sunakhaṃ appodakapayāsāṃ bhojāpetvā sayane āropetvā īsakaṃ niddaṃ okkantakāle puccha. sabban te ācikkhissati atha naṃ jāneyāsi pitā me eso ti. māṇavo sace saccaṃ bhavissati dhanaṃ lacchāmi no ce samaṇaṃ gotamaṃ musāvādena nigaṇhissāmi ti dvihi pi kāraṇehi tuṭṭho gantvā tathā akāsi. sunakho ñāto mhi iminā ti ñatvā huṃ hun ti karonto dhananidhānaṭṭhānaṃ gantvā pādena paṭhaviṃ khanitvā saññaṃ akāsi. māṇavo dhanaṃ gahetvā bhavapaṭicchannaṃ nāma etaṃ sukhumaṃ paṭisandhiantaraṃ pākataṃ samaṇassa gotamassa addhā esa sabbaññū ti bhagavati pasannacitto cuddasa paṇhe abhisaṇkhari. aṅgavijjāpāṭhako kir-esa. ten-assa etad ahosi idaṃ dhammapaññākā- raṃ gahetvā samaṇaṃ gotamaṃ paṇhaṃ pucchissāmī ti. dutiyaga- manena yena bhagavā ten-upasaṅkami tena puṭṭhe paṇhe pana bha- gavā ekappahāreneva te visajjento kammassakā ti ādiṃ aha. ##le texte de lā# sumaṅgalavilāsinī ##sur le Subhasutta dū# dīgha nikāya ##est pratiquement identique a celui de lā# papañcasūdanī.